Artwork

محتوای ارائه شده توسط Venkata Ramanan. تمام محتوای پادکست شامل قسمت‌ها، گرافیک‌ها و توضیحات پادکست مستقیماً توسط Venkata Ramanan یا شریک پلتفرم پادکست آن‌ها آپلود و ارائه می‌شوند. اگر فکر می‌کنید شخصی بدون اجازه شما از اثر دارای حق نسخه‌برداری شما استفاده می‌کند، می‌توانید روندی که در اینجا شرح داده شده است را دنبال کنید.https://fa.player.fm/legal
Player FM - برنامه پادکست
با برنامه Player FM !

Lakshmi Astothra

4:40
 
اشتراک گذاری
 

Manage episode 372037031 series 3266006
محتوای ارائه شده توسط Venkata Ramanan. تمام محتوای پادکست شامل قسمت‌ها، گرافیک‌ها و توضیحات پادکست مستقیماً توسط Venkata Ramanan یا شریک پلتفرم پادکست آن‌ها آپلود و ارائه می‌شوند. اگر فکر می‌کنید شخصی بدون اجازه شما از اثر دارای حق نسخه‌برداری شما استفاده می‌کند، می‌توانید روندی که در اینجا شرح داده شده است را دنبال کنید.https://fa.player.fm/legal
dēvyuvācha dēvadēva! mahādēva! trikālajña! mahēśvara! karuṇākara dēvēśa! bhaktānugrahakāraka! ॥ aṣṭōttara śataṃ lakṣmyāḥ śrōtumichChāmi tattvataḥ ॥ īśvara uvācha dēvi! sādhu mahābhāgē mahābhāgya pradāyakam । sarvaiśvaryakaraṃ puṇyaṃ sarvapāpa praṇāśanam ॥ sarvadāridrya śamanaṃ śravaṇādbhukti muktidam । rājavaśyakaraṃ divyaṃ guhyād-guhyataraṃ param ॥ durlabhaṃ sarvadēvānāṃ chatuṣṣaṣṭi kaḻāspadam । padmādīnāṃ varāntānāṃ nidhīnāṃ nityadāyakam ॥ samasta dēva saṃsēvyaṃ aṇimādyaṣṭa siddhidam । kimatra bahunōktēna dēvī pratyakṣadāyakam ॥ tava prītyādya vakṣyāmi samāhitamanāśśṛṇu । aṣṭōttara śatasyāsya mahālakṣmistu dēvatā ॥ klīṃ bīja padamityuktaṃ śaktistu bhuvanēśvarī । aṅganyāsaḥ karanyāsaḥ sa ityādi prakīrtitaḥ ॥ dhyānaṃ vandē padmakarāṃ prasannavadanāṃ saubhāgyadāṃ bhāgyadāṃ hastābhyāmabhayapradāṃ maṇigaṇaiḥ nānāvidhaiḥ bhūṣitām । bhaktābhīṣṭa phalapradāṃ harihara brahmādhibhissēvitāṃ pārśvē paṅkaja śaṅkhapadma nidhibhiḥ yuktāṃ sadā śaktibhiḥ ॥ sarasija nayanē sarōjahastē dhavaḻa tarāṃśuka gandhamālya śōbhē । bhagavati harivallabhē manōjñē tribhuvana bhūtikari prasīdamahyam ॥ ōṃ prakṛtiṃ vikṛtiṃ vidyāṃ sarvabhūta-hitapradām । śraddhāṃ vibhūtiṃ surabhiṃ namāmi paramātmikām ॥ 1 ॥ vāchaṃ padmālayāṃ padmāṃ śuchiṃ svāhāṃ svadhāṃ sudhām । dhanyāṃ hiraṇyayīṃ lakṣmīṃ nityapuṣṭāṃ vibhāvarīm ॥ 2 ॥ aditiṃ cha ditiṃ dīptāṃ vasudhāṃ vasudhāriṇīm । namāmi kamalāṃ kāntāṃ kāmyāṃ kṣīrōdasambhavām ॥ 3 ॥ anugrahapradāṃ buddhi-managhāṃ harivallabhām । aśōkā-mamṛtāṃ dīptāṃ lōkaśōkavināśinīm ॥ 4 ॥ namāmi dharmanilayāṃ karuṇāṃ lōkamātaram । padmapriyāṃ padmahastāṃ padmākṣīṃ padmasundarīm ॥ 5 ॥ padmōdbhavāṃ padmamukhīṃ padmanābhapriyāṃ ramām । padmamālādharāṃ dēvīṃ padminīṃ padmagandhinīm ॥ 6 ॥ puṇyagandhāṃ suprasannāṃ prasādābhimukhīṃ prabhām । namāmi chandravadanāṃ chandrāṃ chandrasahōdarīm ॥ 7 ॥ chaturbhujāṃ chandrarūpā-mindirā-minduśītalām । āhlāda jananīṃ puṣṭiṃ śivāṃ śivakarīṃ satīm ॥ 8 ॥ vimalāṃ viśvajananīṃ tuṣṭiṃ dāridryanāśinīm । prītipuṣkariṇīṃ śāntāṃ śuklamālyāmbarāṃ śriyam ॥ 9 ॥ bhāskarīṃ bilvanilayāṃ varārōhāṃ yaśasvinīm । vasundharā mudārāṅgāṃ hariṇīṃ hēmamālinīm ॥ 10 ॥ dhanadhānyakarīṃ siddhiṃ sadāsaumyāṃ śubhapradām । nṛpavēśmagatāṃ nandāṃ varalakṣmīṃ vasupradām ॥ 11 ॥ śubhāṃ hiraṇyaprākārāṃ samudratanayāṃ jayām । namāmi maṅgaḻāṃ dēvīṃ viṣṇuvakṣaḥsthalasthitām ॥ 12 ॥ viṣṇupatnīṃ, prasannākṣīṃ nārāyaṇasamāśritām । dāridryadhvaṃsinīṃ dēvīṃ sarvōpadravavāriṇīm ॥ 13 ॥ navadurgāṃ mahākāḻīṃ brahmaviṣṇuśivātmikām । trikālajñānasampannāṃ namāmi bhuvanēśvarīm ॥ 14 ॥ lakṣmīṃ kṣīrasamudrarāja tanayāṃ śrīraṅgadhāmēśvarīm । dāsībhūta samastadēva vanitāṃ lōkaika dīpāṅkurām ॥ śrīmanmanda kaṭākṣa labdha vibhavad-brahmēndra gaṅgādharām । tvāṃ trailōkya kuṭumbinīṃ sarasijāṃ vandē mukundapriyām ॥ 15 ॥ mātarnamāmi! kamalē! kamalāyatākṣi! śrī viṣṇu hṛt-kamalavāsini! viśvamātaḥ! kṣīrōdajē kamala kōmala garbhagauri! lakṣmī! prasīda satataṃ samatāṃ śaraṇyē ॥ 16 ॥ trikālaṃ yō japēt vidvān ṣaṇmāsaṃ vijitēndriyaḥ । dāridrya dhvaṃsanaṃ kṛtvā sarvamāpnōt-yayatnataḥ । dēvīnāma sahasrēṣu puṇyamaṣṭōttaraṃ śatam । yēna śriya mavāpnōti kōṭijanma daridrataḥ ॥ 17 ॥ bhṛguvārē śataṃ dhīmān paṭhēt vatsaramātrakam । aṣṭaiśvarya mavāpnōti kubēra iva bhūtalē ॥ dāridrya mōchanaṃ nāma stōtramambāparaṃ śatam । yēna śriya mavāpnōti kōṭijanma daridrataḥ ॥ 18 ॥ bhuktvātu vipulān bhōgān antē sāyujyamāpnuyāt । prātaḥkālē paṭhēnnityaṃ sarva duḥkhōpa śāntayē । paṭhantu chintayēddēvīṃ sarvābharaṇa bhūṣitām ॥ 19 ॥ iti śrī lakṣmyaṣṭōttaraśatanāmastōtraṃ sampūrṇaṃ
  continue reading

238 قسمت

Artwork

Lakshmi Astothra

Hinduism History Practices Mantras

0-10 subscribers

published

iconاشتراک گذاری
 
Manage episode 372037031 series 3266006
محتوای ارائه شده توسط Venkata Ramanan. تمام محتوای پادکست شامل قسمت‌ها، گرافیک‌ها و توضیحات پادکست مستقیماً توسط Venkata Ramanan یا شریک پلتفرم پادکست آن‌ها آپلود و ارائه می‌شوند. اگر فکر می‌کنید شخصی بدون اجازه شما از اثر دارای حق نسخه‌برداری شما استفاده می‌کند، می‌توانید روندی که در اینجا شرح داده شده است را دنبال کنید.https://fa.player.fm/legal
dēvyuvācha dēvadēva! mahādēva! trikālajña! mahēśvara! karuṇākara dēvēśa! bhaktānugrahakāraka! ॥ aṣṭōttara śataṃ lakṣmyāḥ śrōtumichChāmi tattvataḥ ॥ īśvara uvācha dēvi! sādhu mahābhāgē mahābhāgya pradāyakam । sarvaiśvaryakaraṃ puṇyaṃ sarvapāpa praṇāśanam ॥ sarvadāridrya śamanaṃ śravaṇādbhukti muktidam । rājavaśyakaraṃ divyaṃ guhyād-guhyataraṃ param ॥ durlabhaṃ sarvadēvānāṃ chatuṣṣaṣṭi kaḻāspadam । padmādīnāṃ varāntānāṃ nidhīnāṃ nityadāyakam ॥ samasta dēva saṃsēvyaṃ aṇimādyaṣṭa siddhidam । kimatra bahunōktēna dēvī pratyakṣadāyakam ॥ tava prītyādya vakṣyāmi samāhitamanāśśṛṇu । aṣṭōttara śatasyāsya mahālakṣmistu dēvatā ॥ klīṃ bīja padamityuktaṃ śaktistu bhuvanēśvarī । aṅganyāsaḥ karanyāsaḥ sa ityādi prakīrtitaḥ ॥ dhyānaṃ vandē padmakarāṃ prasannavadanāṃ saubhāgyadāṃ bhāgyadāṃ hastābhyāmabhayapradāṃ maṇigaṇaiḥ nānāvidhaiḥ bhūṣitām । bhaktābhīṣṭa phalapradāṃ harihara brahmādhibhissēvitāṃ pārśvē paṅkaja śaṅkhapadma nidhibhiḥ yuktāṃ sadā śaktibhiḥ ॥ sarasija nayanē sarōjahastē dhavaḻa tarāṃśuka gandhamālya śōbhē । bhagavati harivallabhē manōjñē tribhuvana bhūtikari prasīdamahyam ॥ ōṃ prakṛtiṃ vikṛtiṃ vidyāṃ sarvabhūta-hitapradām । śraddhāṃ vibhūtiṃ surabhiṃ namāmi paramātmikām ॥ 1 ॥ vāchaṃ padmālayāṃ padmāṃ śuchiṃ svāhāṃ svadhāṃ sudhām । dhanyāṃ hiraṇyayīṃ lakṣmīṃ nityapuṣṭāṃ vibhāvarīm ॥ 2 ॥ aditiṃ cha ditiṃ dīptāṃ vasudhāṃ vasudhāriṇīm । namāmi kamalāṃ kāntāṃ kāmyāṃ kṣīrōdasambhavām ॥ 3 ॥ anugrahapradāṃ buddhi-managhāṃ harivallabhām । aśōkā-mamṛtāṃ dīptāṃ lōkaśōkavināśinīm ॥ 4 ॥ namāmi dharmanilayāṃ karuṇāṃ lōkamātaram । padmapriyāṃ padmahastāṃ padmākṣīṃ padmasundarīm ॥ 5 ॥ padmōdbhavāṃ padmamukhīṃ padmanābhapriyāṃ ramām । padmamālādharāṃ dēvīṃ padminīṃ padmagandhinīm ॥ 6 ॥ puṇyagandhāṃ suprasannāṃ prasādābhimukhīṃ prabhām । namāmi chandravadanāṃ chandrāṃ chandrasahōdarīm ॥ 7 ॥ chaturbhujāṃ chandrarūpā-mindirā-minduśītalām । āhlāda jananīṃ puṣṭiṃ śivāṃ śivakarīṃ satīm ॥ 8 ॥ vimalāṃ viśvajananīṃ tuṣṭiṃ dāridryanāśinīm । prītipuṣkariṇīṃ śāntāṃ śuklamālyāmbarāṃ śriyam ॥ 9 ॥ bhāskarīṃ bilvanilayāṃ varārōhāṃ yaśasvinīm । vasundharā mudārāṅgāṃ hariṇīṃ hēmamālinīm ॥ 10 ॥ dhanadhānyakarīṃ siddhiṃ sadāsaumyāṃ śubhapradām । nṛpavēśmagatāṃ nandāṃ varalakṣmīṃ vasupradām ॥ 11 ॥ śubhāṃ hiraṇyaprākārāṃ samudratanayāṃ jayām । namāmi maṅgaḻāṃ dēvīṃ viṣṇuvakṣaḥsthalasthitām ॥ 12 ॥ viṣṇupatnīṃ, prasannākṣīṃ nārāyaṇasamāśritām । dāridryadhvaṃsinīṃ dēvīṃ sarvōpadravavāriṇīm ॥ 13 ॥ navadurgāṃ mahākāḻīṃ brahmaviṣṇuśivātmikām । trikālajñānasampannāṃ namāmi bhuvanēśvarīm ॥ 14 ॥ lakṣmīṃ kṣīrasamudrarāja tanayāṃ śrīraṅgadhāmēśvarīm । dāsībhūta samastadēva vanitāṃ lōkaika dīpāṅkurām ॥ śrīmanmanda kaṭākṣa labdha vibhavad-brahmēndra gaṅgādharām । tvāṃ trailōkya kuṭumbinīṃ sarasijāṃ vandē mukundapriyām ॥ 15 ॥ mātarnamāmi! kamalē! kamalāyatākṣi! śrī viṣṇu hṛt-kamalavāsini! viśvamātaḥ! kṣīrōdajē kamala kōmala garbhagauri! lakṣmī! prasīda satataṃ samatāṃ śaraṇyē ॥ 16 ॥ trikālaṃ yō japēt vidvān ṣaṇmāsaṃ vijitēndriyaḥ । dāridrya dhvaṃsanaṃ kṛtvā sarvamāpnōt-yayatnataḥ । dēvīnāma sahasrēṣu puṇyamaṣṭōttaraṃ śatam । yēna śriya mavāpnōti kōṭijanma daridrataḥ ॥ 17 ॥ bhṛguvārē śataṃ dhīmān paṭhēt vatsaramātrakam । aṣṭaiśvarya mavāpnōti kubēra iva bhūtalē ॥ dāridrya mōchanaṃ nāma stōtramambāparaṃ śatam । yēna śriya mavāpnōti kōṭijanma daridrataḥ ॥ 18 ॥ bhuktvātu vipulān bhōgān antē sāyujyamāpnuyāt । prātaḥkālē paṭhēnnityaṃ sarva duḥkhōpa śāntayē । paṭhantu chintayēddēvīṃ sarvābharaṇa bhūṣitām ॥ 19 ॥ iti śrī lakṣmyaṣṭōttaraśatanāmastōtraṃ sampūrṇaṃ
  continue reading

238 قسمت

Alle episoder

×
 
Loading …

به Player FM خوش آمدید!

Player FM در سراسر وب را برای یافتن پادکست های با کیفیت اسکن می کند تا همین الان لذت ببرید. این بهترین برنامه ی پادکست است که در اندروید، آیفون و وب کار می کند. ثبت نام کنید تا اشتراک های شما در بین دستگاه های مختلف همگام سازی شود.

 

راهنمای مرجع سریع